Canto 10: The Summum BonumChapter 82: Kṛṣṇa and Balarāma Meet the Inhabitants of Vṛndāvana

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 10.82.23-26

bhīṣmo droṇo 'mbikā-putro

gāndhārī sa-sutā tathā

sa-dārāḥ pāṇḍavāḥ kuntī

sañjayo viduraḥ kṛpaḥ

kuntībhojo virāṭaś ca

bhīṣmako nagnajin mahān

purujid drupadaḥ śalyo

dhṛṣṭaketuḥ sa kāśi-rāṭ

damaghoṣo viśālākṣo

maithilo madra-kekayau

yudhāmanyuḥ suśarmā ca

sa-sutā bāhlikādayaḥ

rājāno ye ca rājendra

yudhiṣṭhiram anuvratāḥ

śrī-niketaḿ vapuḥ śaureḥ

sa-strīkaḿ vīkṣya vismitāḥ

SYNONYMS

bhīṣmaḥ droṇaḥ ambikā-putraḥBhīsma, Droṇa and the son of Ambikā (Dhṛtarāṣṭra); gāndhārīGāndhārī; sa — together with; sutāḥ — her sons; tathā — also; sa-dārāḥ — with their wives; pāṇḍavāḥ — the sons of Pāṇḍu; kuntīKuntī; sañjayaḥ viduraḥ kṛpaḥSañjaya, Vidura and Kṛpa; kuntībhojaḥ virāṭaḥ ca — Kuntībhoja and Virāṭa; bhīṣmakaḥBhīsmaka; nagnajitNagnajit; mahān — the great; purujit drupadaḥ śalyaḥPurujit, Drupada and Śalya; dhṛṣṭaketuḥ — Dhṛṣṭaketu; saḥhe; kāśi-rāṭ — the King of Kāsi; damaghoṣaḥ viśālākṣaḥDamaghoṣa and Viśālākṣa; maithilaḥ — the King of Mithilā; madra-kekayau — the kings of Madra and Kekaya; yudhāmanyuḥ suśarmā ca — Yudhāmanyu and Suśarmā; sa-sutāḥ — with their sons; bāhlika-ādayaḥBāhlika and others; rājānaḥ — kings; ye — who; ca — and; rāja-indraO best of kings (Parīkṣit); yudhiṣṭhiramMahārāja Yudhiṣṭhira; anuvratāḥ — following; śrī — of opulence and beauty; niketam — the abode; vapuḥ — the personal form; śaureḥ — of Lord Kṛṣṇa; sa-stṛīkam — along with His wives; vīkṣya — seeing; vismitāḥ — amazed.

TRANSLATION

All the royalty present, including Bhīṣma, Droṇa, Dhṛtarāṣṭra, Gāndhārī and her sons, the Pāṇḍavas and their wives, Kuntī, Sañjaya, Vidura, Kṛpācārya, Kuntībhoja, Virāṭa, Bhīṣmaka, the great Nagnajit, Purujit, Drupada, Śalya, Dhṛṣṭaketu, Kāśirāja, Damaghoṣa, Viśālākṣa, Maithila, Madra, Kekaya, Yudhāmanyu, Suśarmā, Bāhlika with his associates and their sons, and the many other kings subservient to Mahārāja Yudhiṣṭhira — all of them, O best of kings, were simply amazed to see the transcendental form of Lord Kṛṣṇa, the abode of all opulence and beauty, standing before them with His consorts.

PURPORT

All these kings were now followers of Yudhiṣṭhira because he had subjugated each of them to earn the privilege of performing the Rājasūya sacrifice. The Vedic injunctions state that a kṣatriya who wants to execute the Rājasūya for elevation to heaven must first send out a "victory horse" to roam freely; any other king whose territory this horse enters must either voluntarily submit or face the kṣatriya or his representatives in battle.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari