Canto 10: The Summum BonumChapter 74: The Deliverance of Śiśupāla at the Rājasūya Sacrifice

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 10.74.1

śrī-śuka uvāca

evaḿ yudhiṣṭhiro rājā

jarāsandha-vadhaḿ vibhoḥ

kṛṣṇasya cānubhāvaḿ taḿ

śrutvā prītas tam abravīt

SYNONYMS

śrī-śukaḥ uvācaŚukadeva Gosvāmī said; evam — thus; yudhiṣṭhiraḥYudhiṣṭhira; rājā — the King; jarāsandha-vadham — the killing of Jarāsandha; vibhoḥ — of the almighty; kṛṣṇasya — Lord Kṛṣṇa; ca — and; anubhāvam — the (display of) power; tam — that; śrutvā — hearing of; prītaḥ — pleased; tam — Him; abravīthe addressed.

TRANSLATION

Śukadeva Gosvāmī said: Having thus heard of the killing of Jarāsandha, and also of almighty Kṛṣṇa's wonderful power, King Yudhiṣṭhira addressed the Lord as follows with great pleasure.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari