Canto 10: The Summum BonumChapter 73: Lord Kṛṣṇa Blesses the Liberated Kings

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 10.73.31

jarāsandhaḿ ghātayitvā

bhīmasenena keśavaḥ

pārthābhyāḿ saḿyutaḥ prāyāt

sahadevena pūjitaḥ

SYNONYMS

jarāsandhamJarāsandha; ghātayitvā — having had killed; bhīmasenena — by Bhīmasena; keśavaḥ — Lord Kṛṣṇa; pārthābhyam — by the two sons of Pṛthā (Bhīma and Arjuna); saḿyutaḥ — accompanied; prāyātHe departed; sahadevena — by Sahadeva; pūjitaḥ — worshiped.

TRANSLATION

Having arranged for Bhīmasena to kill Jarāsandha, Lord Keśava accepted worship from King Sahadeva and then departed with the two sons of Pṛthā.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari