Canto 10: The Summum BonumChapter 72: The Slaying of the Demon Jarāsandha

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 10.72.1-2

śrī-śuka uvāca

ekadā tu sabhā-madhya

āsthito munibhir vṛtaḥ

brāhmaṇaiḥ kṣatriyair vaiśyair

bhrātṛbhiś ca yudhiṣṭhiraḥ

ācāryaiḥ kula-vṛddhaiś ca

jñāti-sambandhi-bāndhavaiḥ

śṛṇvatām eva caiteṣām

ābhāṣyedam uvāca ha

SYNONYMS

śrī-śukaḥ uvācaŚukadeva Gosvāmī said; ekadā — once; tu — and; sabhā — of the royal assembly; madhyein the midst; āsthitaḥ — seated; munibhiḥ — by sages; vṛtaḥ — surrounded; brāhmaṇaiḥ kṣatriyaiḥ vaiśyaiḥ — by brāhmaṇas, kṣatriyas and vaiśyas; bhrātṛbhiḥ — by his brothers; ca — and; yudhiṣṭhiraḥ — King Yudhiṣṭhira; ācāryaiḥ — by his spiritual masters; kula — of the family; vṛddhaiḥ — by the elders; ca — also; jñāti — by blood relatives; sambandhiin-laws; bāndhavaiḥ — and friends; śṛṇvatāmas they listened; eva — indeed; ca — and; eteṣām — all of them; ābhāṣya — addressing (Lord Kṛṣṇa); idam — this; uvāca hahe said.

TRANSLATION

Śukadeva Gosvāmī said: One day, as King Yudhiṣṭhira sat in the royal assembly surrounded by eminent sages, brāhmaṇas, kṣatriyas and vaiśyas, and also by his brothers, spiritual masters, family elders, blood relations, in-laws and friends, he addressed Lord Kṛṣṇa as everyone listened.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari