Canto 10: The Summum BonumChapter 71: The Lord Travels to Indraprastha

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 10.71.22

tato dṛṣadvatīḿ tīrtvā

mukundo 'tha sarasvatīm

pañcālān atha matsyāḿś ca

śakra-prastham athāgamat

SYNONYMS

tataḥ — then; dṛṣadvatīm — the river Dṛṣadvatī; tīrtvā — crossing; mukundaḥ — Lord Kṛṣṇa; atha — then; sarasvatīm — the river Sarasvatī; pañcālān — the Pañcāla province; atha — then; matsyān — the Matsya province; ca — also; śakra-prasthamto Indraprastha; atha — and; āgamatHe came.

TRANSLATION

After crossing the rivers Dṛṣadvatī and Sarasvatī, He passed through Pañcāla and Matsya and finally came to Indraprastha.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari