Canto 10: The Summum BonumChapter 66: Pauṇḍraka, the False Vasudeva

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 10.66.42

dagdhvā vārāṇasīḿ sarvāḿ

viṣṇoś cakraḿ sudarśanam

bhūyaḥ pārśvam upātiṣṭhat

kṛṣṇasyākliṣṭa-karmaṇaḥ

SYNONYMS

dagdhvā — having burned; vārāṇasīmVārāṇasī; sarvām — all; viṣṇoḥ — of Lord Viṣṇu; cakram — the disc; sudarśanamSudarśana; bhūyaḥ — once again; pārśvam — the side; upātiṣṭhat — went to; kṛṣṇasya — of Kṛṣṇa; akliṣṭa — without trouble or fatigue; karmaṇaḥ — whose actions.

TRANSLATION

After burning down the entire city of Vārāṇasī, Lord Viṣṇu's Sudarśana cakra returned to the side of Śrī Kṛṣṇa, whose actions are effortless.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari