Canto 10: The Summum BonumChapter 59: The Killing of the Demon Naraka

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 10.59.12

tāmro 'ntarikṣaḥ śravaṇo vibhāvasur

vasur nabhasvān aruṇaś ca saptamaḥ

pīṭhaḿ puraskṛtya camū-patiḿ mṛdhe

bhauma-prayuktā niragan dhṛtāyudhāḥ

SYNONYMS

tāmraḥ antarikṣaḥ śravaṇaḥ vibhāvasuḥTāmra, Antarikṣa, Śravaṇa and Vibhāvasu; vasuḥ nabhasvānVasu and Nabhasvān; aruṇaḥAruṇa; ca — and; saptamaḥ — the seventh; pīṭhamPīṭha; puraḥ-kṛtya — putting at the head; camū-patim — their commander in chief; mṛdhe — on the battlefield; bhauma — by Bhaumāsura; prayuktāḥ — engaged; niragan — they came out (of the fortress); dhṛta — carrying; āyudhāḥ — weapons.

TRANSLATION

Ordered by Bhaumāsura, Mura's seven sons — Tāmra, Antarikṣa, Śravaṇa, Vibhāvasu, Vasu, Nabhasvān and Aruṇa — followed their general, Pīṭha, onto the battlefield bearing their weapons.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari