Canto 10: The Summum BonumChapter 57: Satrājit Murdered, the Jewel Returned

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 10.57.26

uvāsa tasyāḿ katicin

mithilāyāḿ samā vibhuḥ

mānitaḥ prīti-yuktena

janakena mahātmanā

tato 'śikṣad gadāḿ kāle

dhārtarāṣṭraḥ suyodhanaḥ

SYNONYMS

uvāsaHe lived; tasyām — there; katicit — several; mithilāyāmin Mithila; samāḥ — years; vibhuḥ — the almighty Lord, Śrī Balarāma; mānitaḥ — honored; prīti-yuktena — affectionate; janakena — by King Janaka (Videha); mahā-ātmanā — the great soul; tataḥ — then; aśikṣat — learned; gadām — the club; kālein time; dhārtarāṣṭraḥ — the son of Dhṛtarāṣṭra; suyodhanaḥDuryodhana.

TRANSLATION

The almighty Lord Balarāma stayed in Mithilā for several years, honored by His affectionate devotee Janaka Mahārāja. During that time Dhṛtarāṣṭra's son Duryodhana learned from Balarāma the art of fighting with a club.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari