Canto 10: The Summum BonumChapter 56: The Syamantaka Jewel

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 10.56.3

śrī-śuka uvāca

āsīt satrājitaḥ sūryo

bhaktasya paramaḥ sakhā

prītas tasmai maṇiḿ prādāt

sa ca tuṣṭaḥ syamantakam

SYNONYMS

śrī-śukaḥ uvācaŚukadeva Gosvāmī said; āsīt — was; satrājitaḥ — of Satrājit; sūryaḥ — the sun-god; bhaktasya — who was his devotee; paramaḥ — the best; sakhā — well-wishing friend; prītaḥ — affectionate; tasmaito him; maṇim — the jewel; prādāt — gave; saḥhe; ca — and; tuṣṭaḥ — satisfied; syamantakam — named Syamantaka.

TRANSLATION

Śukadeva Gosvāmī said: Sūrya, the sun-god, felt great affection for his devotee Satrājit. Acting as his greatest friend, the demigod gave him the jewel called Syamantaka as a token of his satisfaction.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari