Canto 10: The Summum BonumChapter 40: The Prayers of Akrūra

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 10.40.21

namas te vāsudevāya

namaḥ sańkarṣaṇāya ca

pradyumnāyaniruddhāya

sātvatāḿ pataye namaḥ

SYNONYMS

namaḥ — obeisances; te — unto You; vāsudevāya — Lord Śrī Vasudeva; namaḥ — obeisances; sańkarṣaṇāyato Lord Sańkarṣaṇa; ca — and; pradyumnāyato Lord Pradyumna; aniruddhāya — and to Lord Aniruddha; sātvatām — of the Yādavas; patayeto the chief; namaḥ — obeisances.

TRANSLATION

Obeisances to You, Lord of the Sātvatas, and to Your forms of Vāsudeva, Sańkarṣaṇa, Pradyumna and Aniruddha.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari