Madhya-līlāChapter 15: The Lord Accepts Prasādam at the House of Sārvabhauma Bhaṭṭācārya

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 15.7

ghare vasi' kare prabhu nāma sańkīrtana

advaita āsiyā kare prabhura pūjana

SYNONYMS

ghare vasi' — sitting in His room; kare — performs; prabhu — Lord Śrī Caitanya Mahāprabhu; nāma sańkīrtana — chanting on beads; advaitaAdvaita Ācārya; āsiyā — coming; kare — performs; prabhura pūjana — worship of the Lord.

TRANSLATION

Sitting in His room, Śrī Caitanya Mahāprabhu would chant on His beads, and Advaita Prabhu would come there to worship the Lord.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness