Madhya-līlāChapter 15: The Lord Accepts Prasādam at the House of Sārvabhauma Bhaṭṭācārya

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 15.271

gopīnāthācārya gelā prabhu-daraśane

prabhu tāńre puchila bhaṭṭācārya-vivaraṇe

SYNONYMS

gopīnāthācāryaGopīnātha Ācārya; gelā — went; prabhu-daraśaneto see Lord Śrī Caitanya Mahāprabhu; prabhu — Lord Śrī Caitanya Mahāprabhu; tāńre — unto Him; puchila — inquired; bhaṭṭācārya-vivaraṇe — the affairs in the house of Sārvabhauma Bhaṭṭācārya.

TRANSLATION

At this time, Gopīnātha Ācārya went to see Śrī Caitanya Mahāprabhu, and the Lord asked him about the events taking place in Sārvabhauma Bhaṭṭācārya's house.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness