Madhya-līlāChapter 15: The Lord Accepts Prasādam at the House of Sārvabhauma Bhaṭṭācārya

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 15.224

annādi dekhiyā prabhu vismita hañā

bhaṭṭācārye kahe kichu bhańgi kariyā

SYNONYMS

anna-ādi dekhiyā — seeing the arrangement of food; prabhuŚrī Caitanya Mahāprabhu; vismita hañā — being astonished; bhaṭṭācārye kahe — said to the Bhaṭṭācārya; kichu — some; bhańgi — gesture; kariyā — making.

TRANSLATION

Śrī Caitanya Mahāprabhu was a little astonished to see the gorgeous arrangement, and gesturing, He spoke to Sārvabhauma Bhaṭṭācārya.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness