Antya-līlāChapter 7: The Meeting of Śrī Caitanya Mahāprabhu and Vallabha Bhaṭṭa

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 7.91

prabhura upekṣāya saba nīlācalera jana

bhaṭṭera vyākhyāna kichu nā kare śravaṇa

SYNONYMS

prabhura — of Śrī Caitanya Mahāprabhu; upekṣāya — because of neglect; saba — all; nīlācalera jana — people in Jagannātha Purī; bhaṭṭera vyākhyāna — explanation of Vallabha Bhaṭṭa; kichu — any; kare śravaṇado not hear.

TRANSLATION

Because Śrī Caitanya Mahāprabhu did not take Vallabha Bhaṭṭa very seriously, none of the people in Jagannātha Purī would hear any of his explanations.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness