Antya-līlāChapter 7: The Meeting of Śrī Caitanya Mahāprabhu and Vallabha Bhaṭṭa

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 7.88

phalgu-prāya bhaṭṭera nāmādi saba-vyākhyā

sarvajña prabhu jāni' tāre karena upekṣā

SYNONYMS

phalgu-prāya — generally useless; bhaṭṭera — of Vallabha Bhaṭṭa; nāma-ādi — the holy name and so on; saba — all; vyākhyā — explanations; sarva-jña — omniscient; prabhuŚrī Caitanya Mahāprabhu; jāni' — knowing; tāre — him; karena upekṣā — neglects.

TRANSLATION

Being omniscient, Lord Śrī Caitanya Mahāprabhu could understand that Vallabha Bhaṭṭa's explanations of Kṛṣṇa's name and Śrīmad-Bhāgavatam were useless. Therefore He did not care about them.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness