Antya-līlāChapter 7: The Meeting of Śrī Caitanya Mahāprabhu and Vallabha Bhaṭṭa

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 7.82

prabhu kahe, — "bhāgavatārtha bujhite nā pāri

bhāgavatārtha śunite āmi nahi adhikārī

SYNONYMS

prabhu kaheŚrī Caitanya Mahāprabhu replied; bhāgavata-artha — the meaning of Śrīmad-Bhāgavatam; bujhite pāriI cannot understand; bhāgavata-artha — the purport of Śrīmad-Bhāgavatam; śuniteto hear; āmi nahi adhikārīI am not the proper person.

TRANSLATION

The Lord replied, "I do not understand the meaning of Śrīmad-Bhāgavatam. Indeed, I am not a suitable person to hear its meaning.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness