Antya-līlāChapter 7: The Meeting of Śrī Caitanya Mahāprabhu and Vallabha Bhaṭṭa

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 7.63

tabe bhaṭṭa bahu mahā-prasāda ānāila

gaṇa-saha mahāprabhure bhojana karāila

SYNONYMS

tabe — at that time; bhaṭṭaVallabha Bhaṭṭa; bahu — much; mahā-prasāda — Lord Jagannātha's remnants; ānāila — brought in; gaṇa-saha mahāprabhureŚrī Caitanya Mahāprabhu with His associates; bhojana karāilahe fed.

TRANSLATION

Then Vallabha Bhaṭṭa brought in a great quantity of Lord Jagannātha's mahā-prasādam and sumptuously fed Lord Śrī Caitanya Mahāprabhu and His associates.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness