Antya-līlāChapter 7: The Meeting of Śrī Caitanya Mahāprabhu and Vallabha Bhaṭṭa

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 7.56

prabhura mukhe vaiṣṇavatā śuniyā sabāra

bhaṭṭera icchā haila tāń-sabāre dekhibāra

SYNONYMS

prabhura mukhe — from the mouth of Śrī Caitanya Mahāprabhu; vaiṣṇavatā — the standard of Vaiṣṇavism; śuniyā sabāra — hearing of all the devotees; bhaṭṭera — of Vallabha Bhaṭṭa; icchā — desire; haila — was; tāń-sabāre — all of them; dekhibārato see.

TRANSLATION

When Vallabha Bhaṭṭa heard from the mouth of Śrī Caitanya Mahāprabhu about the pure Vaiṣṇavism of all these devotees, he immediately desired to see them.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness