Antya-līlāChapter 7: The Meeting of Śrī Caitanya Mahāprabhu and Vallabha Bhaṭṭa

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 7.142

jagadānanda-paṇḍitera śuddha gāḍha bhāva

satyabhāmā-prāya prema 'vāmya-svabhāva'

SYNONYMS

jagadānanda-paṇḍitera — of Jagadānanda Paṇḍita; śuddhapure; gāḍha — deep; bhāva — ecstatic love; satyabhāmā-prāya — like Satyabhāmā; prema — his love for the Lord; vāmya-svabhāva — quarrelsome nature.

TRANSLATION

Jagadānanda Paṇḍita's pure ecstatic love for Śrī Caitanya Mahāprabhu was very deep. It can be compared to the love of Satyabhāmā, who always quarreled with Lord Kṛṣṇa.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness