Antya-līlāChapter 7: The Meeting of Śrī Caitanya Mahāprabhu and Vallabha Bhaṭṭa

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 7.100

pratyaha vallabha-bhaṭṭa āise prabhu-sthāne

'udgrāhādi' prāya kare ācāryādi-sane

SYNONYMS

prati-aha — daily; vallabha-bhaṭṭaVallabha Bhaṭṭa; āise — comes; prabhu-sthāneto the place of Lord Śrī Caitanya Mahāprabhu; udgrāha-ādi prāya — unnecessary argument; kare — does; ācārya-ādi-sane — with Advaita Ācārya and others.

TRANSLATION

Every day, Vallabha Bhaṭṭa would come to the place of Śrī Caitanya Mahāprabhu to engage in unnecessary arguments with Advaita Ācārya and other great personalities, such as Svarūpa Dāmodara.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness