Antya-līlāChapter 6: The Meeting of Śrī Caitanya Mahāprabhu and Raghunatha dasa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 6.88

nityānanda mahāprabhu — kṛpālu, udāra

raghunāthera bhāgye eta kailā ańgīkāra

SYNONYMS

nityānanda mahāprabhu — Lord Nityānanda Prabhu and Lord Śrī Caitanya Mahāprabhu; kṛpālu — merciful; udāra — liberal; raghunāthera bhāgye — by the great fortune of Raghunātha dāsa; eta — all this; kailā ańgīkāra — They accepted.

TRANSLATION

Śrī Caitanya Mahāprabhu and Lord Nityānanda Prabhu are extremely merciful and liberal. It was Raghunātha dāsa's good fortune that They accepted all these dealings.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness