Antya-līlāChapter 6: The Meeting of Śrī Caitanya Mahāprabhu and Raghunatha dasa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 6.62

dhanañjaya, jagadīśa, parameśvara-dāsa

maheśa, gaurīdāsa, hoḍa-kṛṣṇadāsa

SYNONYMS

dhanañjayaDhanañjaya; jagadīśaJagadīśa; parameśvara-dāsaParameśvara dāsa; maheśaMaheśa; gaurīdāsaGaurīdāsa; hoḍa-kṛṣṇadāsaHoḍa Kṛṣṇadāsa.

TRANSLATION

Dhanañjaya, Jagadīśa, Parameśvara dāsa, Maheśa, Gaurīdāsa and Hoḍa Kṛṣṇadāsa were also there.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness