Antya-līlāChapter 6: The Meeting of Śrī Caitanya Mahāprabhu and Raghunatha dasa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 6.324

prabhu bale, — "niti-niti nānā prasāda khāi

aiche svāda āra kona prasāde nā pāi"

SYNONYMS

prabhu bale — Lord Śrī Caitanya Mahāprabhu said; niti-niti — day after day; nānā prasāda — varieties of prasādam; khāiI eat; aiche svāda — such a nice taste; āra — other; kona — any; prasādein the remnants of Lord Jagannātha's food; pāiI do not get.

TRANSLATION

Śrī Caitanya Mahāprabhu said, "Of course, every day I eat varieties of prasādam, but I have never tasted such nice prasādam as that which Raghunātha is eating."

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness