Antya-līlāChapter 6: The Meeting of Śrī Caitanya Mahāprabhu and Raghunatha dasa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 6.306

raghunātha sei śilā-mālā yabe pāilā

gosāñira abhiprāya ei bhāvanā karilā

SYNONYMS

raghunāthaRaghunātha dāsa Gosvāmī; sei śilā — that stone; mālā — garland; yabe — when; pāilāhe got; gosāñira — of Śrī Caitanya Mahāprabhu; abhiprāya — intention; ei — this; bhāvanā karilāhe thought.

TRANSLATION

When Raghunātha dāsa received from Śrī Caitanya Mahāprabhu the stone and the garland of conchshells, he could understand the Lord's intention. Thus he thought as follows.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness