Antya-līlāChapter 6: The Meeting of Śrī Caitanya Mahāprabhu and Raghunatha dasa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 6.282

govinda-pāśa śuni' prabhu puchena svarūpere

'raghu bhikṣā lāgi' ṭhāḍa kene nahe siḿha-dvāre'?

SYNONYMS

govinda-pāśa — from Govinda; śuni' — hearing; prabhuŚrī Caitanya Mahāprabhu; puchena svarūpere — inquired from Svarūpa Dāmodara Gosvāmī; raghuRaghunātha dāsa; bhikṣā lāgi' — for begging; ṭhāḍa kene nahe — why does he not stand; siḿha-dvāre — at the Siḿha-dvāra gate.

TRANSLATION

When Śrī Caitanya Mahāprabhu heard this news from Govinda, He inquired from Svarūpa Dāmodara, "Why does Raghunātha dāsa no longer stand at the Siḿha-dvāra gate to beg alms?"

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness