Antya-līlāChapter 6: The Meeting of Śrī Caitanya Mahāprabhu and Raghunatha dasa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 6.272

māsa-dui yabe raghunātha nā kare nimantraṇa

svarūpe puchilā tabe śacīra nandana

SYNONYMS

māsa-dui — for two months; yabe — when; raghunāthaRaghunātha dāsa; kare nimantraṇa — does not invite; svarūpe puchilā — inquired from Svarūpa Dāmodara; tabe — at that time; śacīra nandana — the son of mother Śacī, Śrī Caitanya Mahāprabhu.

TRANSLATION

When Raghunātha dāsa neglected to invite Lord Śrī Caitanya Mahāprabhu for two consecutive months, the Lord, the son of Śacī, questioned Svarūpa Dāmodara.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness