Antya-līlāChapter 6: The Meeting of Śrī Caitanya Mahāprabhu and Raghunatha dasa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 6.267

sei vipra bhṛtya, cāri-śata mudrā lañā

nīlācale raghunāthe mililā āsiyā

SYNONYMS

sei vipra — that brāhmaṇa; bhṛtya — the servants; cāri-śata mudrā — four hundred coins; lañā — bringing; nīlācale — at Jagannātha Purī; raghunāthe — with Raghunātha dāsa; mililā — met; āsiyā — coming.

TRANSLATION

The servants and brāhmaṇa brought four hundred coins to Jagannātha Purī, and there they met Raghunātha dāsa.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness