Antya-līlāChapter 6: The Meeting of Śrī Caitanya Mahāprabhu and Raghunatha dasa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 6.253

rātri-dina kare teńho nāma-sańkīrtana

kṣaṇa-mātra nāhi chāḍe prabhura caraṇa

SYNONYMS

rātri-dina — all day and night; kare — performs; teńhohe; nāma-sańkīrtana — chanting of the Hare Kṛṣṇa mantra; kṣaṇa-mātra — even for a moment; nāhi chāḍe — does not give up; prabhura caraṇa — the lotus feet of Śrī Caitanya Mahāprabhu.

TRANSLATION

"He chants the Hare Kṛṣṇa mahā-mantra all day and night. He never gives up the shelter of Śrī Caitanya Mahāprabhu, not even for a moment.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness