Antya-līlāChapter 6: The Meeting of Śrī Caitanya Mahāprabhu and Raghunatha dasa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 6.233

hāsi' mahāprabhu raghunāthere kahila

"tomāra upadeṣṭā kari' svarūpere dila

SYNONYMS

hāsi' — smiling; mahāprabhuŚrī Caitanya Mahāprabhu; raghunāthereto Raghunātha dāsa; kahila — said; tomāra — your; upadeṣṭā — instructor; kari' — as; svarūpere dilaI have appointed Svarūpa Dāmodara Gosvāmī.

TRANSLATION

Smiling, Śrī Caitanya Mahāprabhu told Raghunātha dāsa, "I have already appointed Svarūpa Dāmodara Gosvāmī as your instructor.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness