Antya-līlāChapter 6: The Meeting of Śrī Caitanya Mahāprabhu and Raghunatha dasa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 6.231

prabhura āge svarūpa nivedilā āra dine

raghunātha nivedaya prabhura caraṇe

SYNONYMS

prabhura āgein front of Śrī Caitanya Mahāprabhu; svarūpaSvarūpa Dāmodara Gosvāmī; nivedilā — submitted; āra dine — on the next day; raghunātha nivedayaRaghunātha dāsa inquires; prabhura caraṇe — at the lotus feet of Lord Śrī Caitanya Mahāprabhu.

TRANSLATION

The next day, Svarūpa Dāmodara Gosvāmī submitted to Lord Śrī Caitanya Mahāprabhu, "Raghunātha dāsa has this to say at Your lotus feet.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness