Antya-līlāChapter 6: The Meeting of Śrī Caitanya Mahāprabhu and Raghunatha dasa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 6.212

prabhura avaśiṣṭa pātra govinda tāńre dilā

ānandita hañā raghunātha prasāda pāilā

SYNONYMS

prabhura — of Śrī Caitanya Mahāprabhu; avaśiṣṭa pātraa plate of remnants of food; govinda — the personal servant of the Lord; tāńreto him; dilā — offered; ānandita hañā — becoming very happy; raghunāthaRaghunātha dāsa; prasāda pāilā — accepted the prasādam.

TRANSLATION

Govinda offered him a plate with the remnants of food left by Śrī Caitanya Mahāprabhu, and Raghunātha dāsa accepted the prasādam with great happiness.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness