Antya-līlāChapter 6: The Meeting of Śrī Caitanya Mahāprabhu and Raghunatha dasa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 6.204

eta kahi' raghunāthera hasta dharilā

svarūpera haste tāńre samarpaṇa kailā

SYNONYMS

eta kahi' — saying this; raghunāthera — of Raghunātha dāsa; hasta dharilā — caught the hand; svarūpera hastein the hands of Svarūpa Dāmodara; tāńre — him; samarpaṇa kailā — entrusted.

TRANSLATION

Saying this, Śrī Caitanya Mahāprabhu grasped the hand of Raghunātha dāsa and entrusted him to the hands of Svarūpa Dāmodara Gosvāmī.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness