Antya-līlāChapter 6: The Meeting of Śrī Caitanya Mahāprabhu and Raghunatha dasa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 6.203

tina 'raghunātha'-nāma haya āmāra gaṇe

'svarūpera raghu' — āji haite ihāra nāme"

SYNONYMS

tina raghunātha — three Raghunāthas; nāma — named; hayaare; āmāra gaṇe — among My associates; svarūpera raghu — the Raghunātha of Svarūpa Dāmodara; āji haite — from this day; ihāra — of this one; nāme — the name.

TRANSLATION

"There are now three Raghunāthas among My associates. From this day forward, this Raghunātha should be known as the Raghu of Svarūpa Dāmodara."

PURPORT

Lord Śrī Caitanya Mahāprabhu had three Raghus among His associates — Vaidya Raghunātha (vide Ādi-līlā 11.22), Bhaṭṭa Raghunātha and Dāsa Raghunātha. Dāsa Raghunātha became celebrated as the Raghunātha of Svarūpa.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness