Antya-līlāChapter 6: The Meeting of Śrī Caitanya Mahāprabhu and Raghunatha dasa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 6.189

svarūpādi-saha gosāñi āchena vasiyā

hena-kāle raghunātha milila āsiyā

SYNONYMS

svarūpa-ādi-sahain the company of devotees, headed by Svarūpa Dāmodara; gosāñi — Lord Śrī Caitanya Mahāprabhu; āchena vasiyā — was sitting; hena-kāle — at this time; raghunāthaRaghunātha dāsa; milila — met; āsiyā — coming.

TRANSLATION

When Raghunātha dāsa met Śrī Caitanya Mahāprabhu, the Lord was sitting with His companions, headed by Svarūpa Dāmodara.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness