Antya-līlāChapter 6: The Meeting of Śrī Caitanya Mahāprabhu and Raghunatha dasa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 6.16

'mathurā haite prabhu āilā', — vārtā yabe pāilā

prabhu-pāśa calibāre udyoga karilā

SYNONYMS

mathurā haite — from Mathurā; prabhu āilā — Lord Śrī Caitanya Mahāprabhu has come back; vārtā — message; yabe pāilā — when he received; prabhu-pāśato Śrī Caitanya Mahāprabhu; calibāreto go; udyoga karilāmade an endeavor.

TRANSLATION

When he received a message that Lord Śrī Caitanya Mahāprabhu had returned from Mathurā City, Raghunātha dāsa endeavored to go to the lotus feet of the Lord.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness