Antya-līlāChapter 6: The Meeting of Śrī Caitanya Mahāprabhu and Raghunatha dasa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 6.149

aneka 'prasāda' dilā pathe khāibāre

tabe punaḥ raghunātha kahe paṇḍitere

SYNONYMS

aneka prasāda — much prasādam; dilā — delivered; pathe khāibāreto eat on his way; tabe — then; punaḥ — again; raghunātha kaheRaghunātha dāsa said; paṇḍitereto Rāghava Paṇḍita.

TRANSLATION

He gave Raghunātha dāsa a large quantity of prasādam to eat on his way home. Then Raghunātha dāsa again spoke to Rāghava Paṇḍita.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness