Antya-līlāChapter 6: The Meeting of Śrī Caitanya Mahāprabhu and Raghunatha dasa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 6.13

pūrve śāntipure raghunātha yabe āilā

mahāprabhu kṛpā kari' tāńre śikhāilā

SYNONYMS

pūrve — previously; śāntipureto Śāntipura; raghunāthaRaghunātha dāsa; yabe āilā — when he came; mahāprabhuŚrī Caitanya Mahāprabhu; kṛpā kari' — showing causeless mercy; tāńre śikhāilā — gave him lessons.

TRANSLATION

When Raghunātha dāsa, during his family life, went to meet Śrī Caitanya Mahāprabhu at Śāntipura, the Lord gave him worthy instructions by His causeless mercy.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness