Antya-līlāChapter 6: The Meeting of Śrī Caitanya Mahāprabhu and Raghunatha dasa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 6.113

prati-dina mahāprabhu karena bhojana

madhye madhye prabhu tāńre dena daraśana

SYNONYMS

prati-dina — daily; mahāprabhuŚrī Caitanya Mahāprabhu; karena bhojana — eats; madhye madhye — sometimes; prabhuŚrī Caitanya Mahāprabhu; tāńre — unto him; dena daraśana — gives His audience.

TRANSLATION

Every day, Śrī Caitanya Mahāprabhu would eat at the house of Rāghava Paṇḍita. Sometimes He would give Rāghava Paṇḍita the opportunity to see Him.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness