Ādi-līlāChapter 7: Lord Caitanya in Five Features

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Ādi 7.169

śrī-caitanya, nityānanda, advaita, — tina jana

śrīvāsa-gadādhara-ādi yata bhakta-gaṇa

SYNONYMS

śrī-caitanya, nityānanda, advaitaŚrī Caitanya Mahāprabhu, Nityānanda Prabhu and Advaita Prabhu; tina — these three; jana — personalities; śrīvāsa-gadādharaŚrīvāsa and Gadādhara; ādi — etc.; yata — all; bhakta-gaṇa — the devotees.

TRANSLATION

While chanting the Pañca-tattva mahā-mantra, one must chant the names of Śrī Caitanya, Nityānanda, Advaita, Gadādhara and Śrīvāsa with their many devotees. This is the process.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness