Ādi-līlāChapter 13: The Advent of Lord Śrī Caitanya Mahāprabhu

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Ādi 13.63

prabhura āvirbhāva-pūrve yata vaiṣṇava-gaṇa

advaita-ācāryera sthāne karena gamana

SYNONYMS

prabhura — of the Lord; āvirbhāva — appearance; pūrve — before; yata — all; vaiṣṇava-gaṇa — devotees; advaita-ācāryera — of Advaita Ācārya; sthāne — place; karenado; gamanago.

TRANSLATION

Before the appearance of Lord Caitanya Mahāprabhu, all the devotees of Navadvīpa used to gather in the house of Advaita Ācārya.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness