Ādi-līlāChapter 13: The Advent of Lord Śrī Caitanya Mahāprabhu

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Ādi 13.54-55

śrī-śacī-jagannātha, śrī-mādhava-purī

keśava bhāratī, āra śrī-īśvara purī

advaita ācārya, āra paṇḍita śrīvāsa

ācāryaratna, vidyānidhi, ṭhākura haridāsa

SYNONYMS

śrī-śacī-jagannāthaŚrīmatī Śacīdevī and Jagannātha Miśra; śrī-mādhava purīŚrī Mādhavendra Purī; keśava bhāratīKeśava Bhāratī; āra — and; śrī-īśvara purīŚrī Īśvara Purī; advaita ācāryaAdvaita Ācārya; āra — and; paṇḍita śrīvāsaŚrīvāsa Paṇḍita; ācārya-ratnaĀcāryaratna; vidyānidhiVidyānidhi; ṭhākura haridāsaṬhākura Haridāsa.

TRANSLATION

Lord Śrī Kṛṣṇa, before appearing as Lord Caitanya, requested these devotees to precede Him: Śrī Śacīdevī, Jagannātha Miśra, Mādhavendra Purī, Keśava Bhāratī, Īśvara Purī, Advaita Ācārya, Śrīvāsa Paṇḍita, Ācāryaratna, Vidyānidhi and Ṭhākura Haridāsa.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness